A 419-26 Bhṛgusiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/26
Title: Bhṛgusiddhānta
Dimensions: 29.8 x 11.5 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/749
Remarks:
Reel No. A 419-26 Inventory No. 11719
Title Bhṛgusiddhānta
Author Bhṛgu
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 27v–29r, 30v–31r, 32v–33r, damaged right-hand margin of the fols. 27r, 28v, 29v–30r, 31v–32r, 33v–35v,
Size 29.8 x 11.5 cm
Folios 30
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title bhṛ.ka and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/749
Manuscript Features
On the exp. two is written
bhṛgusiddhāntaḥ || śrīdaivajjñakeśaripaṇḍitasyedam pustakam ||…
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
praṇamya keśavaṃ śaṃbhuṃ brahmāṇaṃ gaṇanāyakaṃ ||
pūrvokta matam āsthāya kriyate yogasāgaraḥ || 1 ||
triṃśad varṣasaha(2)srāṇi saptalakṣaśatatrayaṃ ||
tretāyuge gate varṣe yogasāgarasaṃbhavaḥ ||
bhṛgur uvāca ||
atha yogāḥ ||
yugavedākṛtiḥsaṃkhyā janma(3)taḥ praśnato pi vā ||
grahayogapramāṇena jñāyate pūrvakarmakṛt || 3 ||
etasmin yogamadhye tu yogāḥ paṃcāśataḥ kramāt ||
teṣu (4) kheṭapramāṇena jñātavyaḥ puṇyasaṃgrahaḥ || (fol. 1v1–4)
End
bhṛgur uvāca ||
rudramaṃtra navatrīṇi bījamaṃtrākṣaraṃ japet |
ayutārddhaṃ tu kartavyaṃ pūrvoktavidhinā saha |
/// (9) ṭkaṃ dvādaśahāṭakaṃ |
rajataṃ dviguṇaṃ vastraṃ dadyāt ṣaṣṭḥikarāṇi ca |
etaddādena vai putra niśākāle viśeṣataḥ |
eta/// (2) le jāyate sukhaṃ ||
dānābhāve mahāduḥkhaṃ (!) bhṛguṇā paribhāṣitaṃ |
paṃcakṛṣṇalako māṣo hāṭakaṃ saptamāṣakaṃ |
/// (3) ṣo rajataṃ daśamāsakaṃ || 68 || (fol. 35r9–35v3)
Colophon
iti bhṛgusiddhāṃtaḥ samāptaś cāyaṃ graṃthaḥ || ||
khacaranayana⁅śai⁆[la] (!)/// (4) divasakarakulīrasthe
śucau śuklapakṣe ||
amṛtakiraṇatithyāṃ vāsare harppatau ca
likhati śivanṛ⁅siṃ⁆///[ha ] (!) (5)
bhagna pṛṣṭi kaṭi grīvā…
mama doṣo na dīyate…
(7) kalau- (fol. 35v3–7)
Microfilm Details
Reel No. A 419/26
Date of Filming 07-08-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 07-06-2006
Bibliography