A 419-26 Bhṛgusiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/26
Title: Bhṛgusiddhānta
Dimensions: 29.8 x 11.5 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/749
Remarks:


Reel No. A 419-26 Inventory No. 11719

Title Bhṛgusiddhānta

Author Bhṛgu

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 27v–29r, 30v–31r, 32v–33r, damaged right-hand margin of the fols. 27r, 28v, 29v–30r, 31v–32r, 33v–35v,

Size 29.8 x 11.5 cm

Folios 30

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhṛ.ka and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/749

Manuscript Features

On the exp. two is written

bhṛgusiddhāntaḥ || śrīdaivajjñakeśaripaṇḍitasyedam pustakam ||…

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya keśavaṃ śaṃbhuṃ brahmāṇaṃ gaṇanāyakaṃ ||

pūrvokta matam āsthāya kriyate yogasāgaraḥ || 1 ||

triṃśad varṣasaha(2)srāṇi saptalakṣaśatatrayaṃ ||

tretāyuge gate varṣe yogasāgarasaṃbhavaḥ ||

bhṛgur uvāca ||

atha yogāḥ ||

yugavedākṛtiḥsaṃkhyā janma(3)taḥ praśnato pi vā ||

grahayogapramāṇena jñāyate pūrvakarmakṛt || 3 ||

etasmin yogamadhye tu yogāḥ paṃcāśataḥ kramāt ||

teṣu (4) kheṭapramāṇena jñātavyaḥ puṇyasaṃgrahaḥ || (fol. 1v1–4)

End

bhṛgur uvāca ||

rudramaṃtra navatrīṇi bījamaṃtrākṣaraṃ japet |

ayutārddhaṃ tu kartavyaṃ pūrvoktavidhinā saha |

/// (9) ṭkaṃ dvādaśahāṭakaṃ |

rajataṃ dviguṇaṃ vastraṃ dadyāt ṣaṣṭḥikarāṇi ca |

etaddādena vai putra niśākāle viśeṣataḥ |

eta/// (2) le jāyate sukhaṃ ||

dānābhāve mahāduḥkhaṃ (!) bhṛguṇā paribhāṣitaṃ |

paṃcakṛṣṇalako māṣo hāṭakaṃ saptamāṣakaṃ |

/// (3) ṣo rajataṃ daśamāsakaṃ || 68 || (fol. 35r9–35v3)

Colophon

iti bhṛgusiddhāṃtaḥ samāptaś cāyaṃ graṃthaḥ || ||

khacaranayana⁅śai⁆[la] (!)/// (4) divasakarakulīrasthe

śucau śuklapakṣe ||

amṛtakiraṇatithyāṃ vāsare harppatau ca

likhati śivanṛ⁅siṃ⁆///[ha ] (!) (5)

bhagna pṛṣṭi kaṭi grīvā…

mama doṣo na dīyate…

(7) kalau- (fol. 35v3–7)

Microfilm Details

Reel No. A 419/26

Date of Filming 07-08-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 07-06-2006

Bibliography